B 76-11 Vedāntaparibhāṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/11
Title: Vedāntaparibhāṣā
Dimensions: 31.5 x 10 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1570
Remarks:


Reel No. B 76-11 Inventory No. 105781

Title Vedāntaparibhāṣā

Author Dharmarāja Dīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 10.0 cm

Folios 31

Lines per Folio 9

Foliation figures in the middle right-hand margin and in the middle left-hand margin śrī letter is written on the verso

Place of Deposit NAK

Accession No. 1/1570

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ || śrīyogeśvaryai namaḥ || ||

yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||

taṃ naumi paramātmānaṃ saccidānandavigrahaṃ || 1 ||

brahmabodhāya maṃdānāṃ vedāṃtārthāvalaṃbinī ||

dharmarājādhvarīndreṇa paribhāṣā vitanyate || 2 ||

iha khalu dharmārthakāmamokṣārtheṣu caturvidhapuruṣārtheṣu

mokṣa eva paramapuruṣārthaḥ || na [sa] puna[[r ā]]varttata iti śrutyā tasyaiva nityatvāvadhāraṇāt || itareṣāṃ trayāṇāṃ pratyakṣeṇaḥ (!) || tad yathā karmajito loka[[ḥ]] kṣīyate evam evātrāmutrapu⟪rāya⟫[[ṇya]]jito loka[[ḥ]] kṣīyata iti śrutyā vānityatvāvagamāt sa ca brahmajñānāt iti || (fol. 1v1–4)

End

tad uktam ācāryavācaspatimiśraiḥ ||

upāsanādisaṃsiddhatoṣiteśvaracoditaṃ ||

adhikāraṃ samāpyaite praviśaṃti paraṃ paraṃm (!) iti |

etac caikamuktau sarvvamuktir iti pakṣenopapadhate || tasmād ekāvidhyā pakṣe pi pratijīvam āvaraṇabhedopagamena vyavasthaupapādanīyā (!) || tad evaṃ brahmajñānān mokṣaḥ mokṣaś cānarthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanaṃ || || || || || (fol. 31r8–31v3)

Colophon

iti vedāntaparibhāṣā dharmarājadīkṣitaviracitā samāptāḥ (!) || || || ||

(‥‥‥‥brahmadeva na svaḥ dravya saṃpādetam idaṃ pustakaṃ || śubham ||) (fol. 31v3–4)

Microfilm Details

Reel No. B 76/11

Date of Filming not mentioned

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 4v–5r and 6v–7r

Catalogued by BK

Date 10-09-2007

Bibliography