B 76-11 Vedāntaparibhāṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/11
Title: Vedāntaparibhāṣā
Dimensions: 31.5 x 10 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1570
Remarks:
Reel No. B 76-11 Inventory No. 105781
Title Vedāntaparibhāṣā
Author Dharmarāja Dīkṣita
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.5 x 10.0 cm
Folios 31
Lines per Folio 9
Foliation figures in the middle right-hand margin and in the middle left-hand margin śrī letter is written on the verso
Place of Deposit NAK
Accession No. 1/1570
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇapataye namaḥ || śrīyogeśvaryai namaḥ || ||
yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||
taṃ naumi paramātmānaṃ saccidānandavigrahaṃ || 1 ||
brahmabodhāya maṃdānāṃ vedāṃtārthāvalaṃbinī ||
dharmarājādhvarīndreṇa paribhāṣā vitanyate || 2 ||
iha khalu dharmārthakāmamokṣārtheṣu caturvidhapuruṣārtheṣu
mokṣa eva paramapuruṣārthaḥ || na [sa] puna[[r ā]]varttata iti śrutyā tasyaiva nityatvāvadhāraṇāt || itareṣāṃ trayāṇāṃ pratyakṣeṇaḥ (!) || tad yathā karmajito loka[[ḥ]] kṣīyate evam evātrāmutrapu⟪rāya⟫[[ṇya]]jito loka[[ḥ]] kṣīyata iti śrutyā vānityatvāvagamāt sa ca brahmajñānāt iti || (fol. 1v1–4)
End
tad uktam ācāryavācaspatimiśraiḥ ||
upāsanādisaṃsiddhatoṣiteśvaracoditaṃ ||
adhikāraṃ samāpyaite praviśaṃti paraṃ paraṃm (!) iti |
etac caikamuktau sarvvamuktir iti pakṣenopapadhate || tasmād ekāvidhyā pakṣe pi pratijīvam āvaraṇabhedopagamena vyavasthaupapādanīyā (!) || tad evaṃ brahmajñānān mokṣaḥ mokṣaś cānarthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanaṃ || || || || || (fol. 31r8–31v3)
Colophon
iti vedāntaparibhāṣā dharmarājadīkṣitaviracitā samāptāḥ (!) || || || ||
(‥‥‥‥brahmadeva na svaḥ dravya saṃpādetam idaṃ pustakaṃ || śubham ||) (fol. 31v3–4)
Microfilm Details
Reel No. B 76/11
Date of Filming not mentioned
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 4v–5r and 6v–7r
Catalogued by BK
Date 10-09-2007
Bibliography